अन्तरालम् _antarālam _अन्तरालकम् _antarālakam

अन्तरालम् _antarālam _अन्तरालकम् _antarālakam
अन्तरालम् अन्तरालकम् [अन्तरं व्यवधानसीमां आराति गृह्णाति, आरा-क, रस्य लत्वम्]
1 Intermediate space or region or time, interval; दंष्ट्रान्तराललग्न K.3; आस्यान्तरालनिःसृतेन Dk.143; दिड्नामान्यन्तराले P.II.2.26; दक्षिणस्याः पूर्वस्याश्च दिशोरन्तरालं दक्षिणपूर्वा Sk.; Śi.9.2; पयोधरान्तरालम् K.83; रागलज्जान्तरालवर्तिभिरीक्षणविशेषैः Dk.17,143 half way betwixt love and bashfulness; प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोः Trik.; oft. used for 'room' or 'space' in general; त्रस्तजनदत्तान्तरालया राजवीथ्या Dk.15; भुवनान्तरालविप्रकीर्णेन शाखासञ्चयेन K.2,162; अन्तराले in mid- way; in the midle; or middst; in the interval; बाष्पाम्भः- परिपतनोद्गमान्तराले in the interval between the dropping down and starting up of tears; U.1.31; Māl.9.14; अहमागच्छन्नन्तराले महता सिंहेन अभिहितः Pt.1; कंचित्पुरुषमन्तराल एवावलम्ब्य Dk.15; न मयान्येन वान्तराले दृष्टा Dk.123.
-2 Interior, inside, inner or middle part; छिद्रीकृतान्तरालम् Dk.148; विषमीकृतान्तरालया K.223.
-3 Mixed tribe or caste (संकीर्णवर्ण); वर्णानां सान्तरालानां स सदाचार इष्यते.
-Comp. -दिश् f. the intermediate point of the compass, such as, north-east &c.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”